Declension table of ?apiśala

Deva

MasculineSingularDualPlural
Nominativeapiśalaḥ apiśalau apiśalāḥ
Vocativeapiśala apiśalau apiśalāḥ
Accusativeapiśalam apiśalau apiśalān
Instrumentalapiśalena apiśalābhyām apiśalaiḥ apiśalebhiḥ
Dativeapiśalāya apiśalābhyām apiśalebhyaḥ
Ablativeapiśalāt apiśalābhyām apiśalebhyaḥ
Genitiveapiśalasya apiśalayoḥ apiśalānām
Locativeapiśale apiśalayoḥ apiśaleṣu

Compound apiśala -

Adverb -apiśalam -apiśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria