Declension table of ?apivrata

Deva

MasculineSingularDualPlural
Nominativeapivrataḥ apivratau apivratāḥ
Vocativeapivrata apivratau apivratāḥ
Accusativeapivratam apivratau apivratān
Instrumentalapivratena apivratābhyām apivrataiḥ apivratebhiḥ
Dativeapivratāya apivratābhyām apivratebhyaḥ
Ablativeapivratāt apivratābhyām apivratebhyaḥ
Genitiveapivratasya apivratayoḥ apivratānām
Locativeapivrate apivratayoḥ apivrateṣu

Compound apivrata -

Adverb -apivratam -apivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria