Declension table of ?apivānyavatsā

Deva

FeminineSingularDualPlural
Nominativeapivānyavatsā apivānyavatse apivānyavatsāḥ
Vocativeapivānyavatse apivānyavatse apivānyavatsāḥ
Accusativeapivānyavatsām apivānyavatse apivānyavatsāḥ
Instrumentalapivānyavatsayā apivānyavatsābhyām apivānyavatsābhiḥ
Dativeapivānyavatsāyai apivānyavatsābhyām apivānyavatsābhyaḥ
Ablativeapivānyavatsāyāḥ apivānyavatsābhyām apivānyavatsābhyaḥ
Genitiveapivānyavatsāyāḥ apivānyavatsayoḥ apivānyavatsānām
Locativeapivānyavatsāyām apivānyavatsayoḥ apivānyavatsāsu

Adverb -apivānyavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria