Declension table of ?apitva

Deva

NeuterSingularDualPlural
Nominativeapitvam apitve apitvāni
Vocativeapitva apitve apitvāni
Accusativeapitvam apitve apitvāni
Instrumentalapitvena apitvābhyām apitvaiḥ
Dativeapitvāya apitvābhyām apitvebhyaḥ
Ablativeapitvāt apitvābhyām apitvebhyaḥ
Genitiveapitvasya apitvayoḥ apitvānām
Locativeapitve apitvayoḥ apitveṣu

Compound apitva -

Adverb -apitvam -apitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria