Declension table of ?apitṛdevatyā

Deva

FeminineSingularDualPlural
Nominativeapitṛdevatyā apitṛdevatye apitṛdevatyāḥ
Vocativeapitṛdevatye apitṛdevatye apitṛdevatyāḥ
Accusativeapitṛdevatyām apitṛdevatye apitṛdevatyāḥ
Instrumentalapitṛdevatyayā apitṛdevatyābhyām apitṛdevatyābhiḥ
Dativeapitṛdevatyāyai apitṛdevatyābhyām apitṛdevatyābhyaḥ
Ablativeapitṛdevatyāyāḥ apitṛdevatyābhyām apitṛdevatyābhyaḥ
Genitiveapitṛdevatyāyāḥ apitṛdevatyayoḥ apitṛdevatyānām
Locativeapitṛdevatyāyām apitṛdevatyayoḥ apitṛdevatyāsu

Adverb -apitṛdevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria