Declension table of ?apitṛ

Deva

MasculineSingularDualPlural
Nominativeapitā apitārau apitāraḥ
Vocativeapitaḥ apitārau apitāraḥ
Accusativeapitāram apitārau apitṝn
Instrumentalapitrā apitṛbhyām apitṛbhiḥ
Dativeapitre apitṛbhyām apitṛbhyaḥ
Ablativeapituḥ apitṛbhyām apitṛbhyaḥ
Genitiveapituḥ apitroḥ apitṝṇām
Locativeapitari apitroḥ apitṛṣu

Compound apitṛ -

Adverb -apitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria