Declension table of ?apiriptā

Deva

FeminineSingularDualPlural
Nominativeapiriptā apiripte apiriptāḥ
Vocativeapiripte apiripte apiriptāḥ
Accusativeapiriptām apiripte apiriptāḥ
Instrumentalapiriptayā apiriptābhyām apiriptābhiḥ
Dativeapiriptāyai apiriptābhyām apiriptābhyaḥ
Ablativeapiriptāyāḥ apiriptābhyām apiriptābhyaḥ
Genitiveapiriptāyāḥ apiriptayoḥ apiriptānām
Locativeapiriptāyām apiriptayoḥ apiriptāsu

Adverb -apiriptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria