Declension table of ?apiripta

Deva

MasculineSingularDualPlural
Nominativeapiriptaḥ apiriptau apiriptāḥ
Vocativeapiripta apiriptau apiriptāḥ
Accusativeapiriptam apiriptau apiriptān
Instrumentalapiriptena apiriptābhyām apiriptaiḥ apiriptebhiḥ
Dativeapiriptāya apiriptābhyām apiriptebhyaḥ
Ablativeapiriptāt apiriptābhyām apiriptebhyaḥ
Genitiveapiriptasya apiriptayoḥ apiriptānām
Locativeapiripte apiriptayoḥ apiripteṣu

Compound apiripta -

Adverb -apiriptam -apiriptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria