Declension table of ?apiprāṇa

Deva

MasculineSingularDualPlural
Nominativeapiprāṇaḥ apiprāṇau apiprāṇāḥ
Vocativeapiprāṇa apiprāṇau apiprāṇāḥ
Accusativeapiprāṇam apiprāṇau apiprāṇān
Instrumentalapiprāṇena apiprāṇābhyām apiprāṇaiḥ apiprāṇebhiḥ
Dativeapiprāṇāya apiprāṇābhyām apiprāṇebhyaḥ
Ablativeapiprāṇāt apiprāṇābhyām apiprāṇebhyaḥ
Genitiveapiprāṇasya apiprāṇayoḥ apiprāṇānām
Locativeapiprāṇe apiprāṇayoḥ apiprāṇeṣu

Compound apiprāṇa -

Adverb -apiprāṇam -apiprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria