Declension table of ?apipakṣa

Deva

MasculineSingularDualPlural
Nominativeapipakṣaḥ apipakṣau apipakṣāḥ
Vocativeapipakṣa apipakṣau apipakṣāḥ
Accusativeapipakṣam apipakṣau apipakṣān
Instrumentalapipakṣeṇa apipakṣābhyām apipakṣaiḥ apipakṣebhiḥ
Dativeapipakṣāya apipakṣābhyām apipakṣebhyaḥ
Ablativeapipakṣāt apipakṣābhyām apipakṣebhyaḥ
Genitiveapipakṣasya apipakṣayoḥ apipakṣāṇām
Locativeapipakṣe apipakṣayoḥ apipakṣeṣu

Compound apipakṣa -

Adverb -apipakṣam -apipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria