Declension table of ?apinaddhākṣā

Deva

FeminineSingularDualPlural
Nominativeapinaddhākṣā apinaddhākṣe apinaddhākṣāḥ
Vocativeapinaddhākṣe apinaddhākṣe apinaddhākṣāḥ
Accusativeapinaddhākṣām apinaddhākṣe apinaddhākṣāḥ
Instrumentalapinaddhākṣayā apinaddhākṣābhyām apinaddhākṣābhiḥ
Dativeapinaddhākṣāyai apinaddhākṣābhyām apinaddhākṣābhyaḥ
Ablativeapinaddhākṣāyāḥ apinaddhākṣābhyām apinaddhākṣābhyaḥ
Genitiveapinaddhākṣāyāḥ apinaddhākṣayoḥ apinaddhākṣāṇām
Locativeapinaddhākṣāyām apinaddhākṣayoḥ apinaddhākṣāsu

Adverb -apinaddhākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria