Declension table of ?apinaddhākṣa

Deva

MasculineSingularDualPlural
Nominativeapinaddhākṣaḥ apinaddhākṣau apinaddhākṣāḥ
Vocativeapinaddhākṣa apinaddhākṣau apinaddhākṣāḥ
Accusativeapinaddhākṣam apinaddhākṣau apinaddhākṣān
Instrumentalapinaddhākṣeṇa apinaddhākṣābhyām apinaddhākṣaiḥ apinaddhākṣebhiḥ
Dativeapinaddhākṣāya apinaddhākṣābhyām apinaddhākṣebhyaḥ
Ablativeapinaddhākṣāt apinaddhākṣābhyām apinaddhākṣebhyaḥ
Genitiveapinaddhākṣasya apinaddhākṣayoḥ apinaddhākṣāṇām
Locativeapinaddhākṣe apinaddhākṣayoḥ apinaddhākṣeṣu

Compound apinaddhākṣa -

Adverb -apinaddhākṣam -apinaddhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria