Declension table of ?apikakṣya

Deva

NeuterSingularDualPlural
Nominativeapikakṣyam apikakṣye apikakṣyāṇi
Vocativeapikakṣya apikakṣye apikakṣyāṇi
Accusativeapikakṣyam apikakṣye apikakṣyāṇi
Instrumentalapikakṣyeṇa apikakṣyābhyām apikakṣyaiḥ
Dativeapikakṣyāya apikakṣyābhyām apikakṣyebhyaḥ
Ablativeapikakṣyāt apikakṣyābhyām apikakṣyebhyaḥ
Genitiveapikakṣyasya apikakṣyayoḥ apikakṣyāṇām
Locativeapikakṣye apikakṣyayoḥ apikakṣyeṣu

Compound apikakṣya -

Adverb -apikakṣyam -apikakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria