Declension table of ?apikakṣya

Deva

MasculineSingularDualPlural
Nominativeapikakṣyaḥ apikakṣyau apikakṣyāḥ
Vocativeapikakṣya apikakṣyau apikakṣyāḥ
Accusativeapikakṣyam apikakṣyau apikakṣyān
Instrumentalapikakṣyeṇa apikakṣyābhyām apikakṣyaiḥ apikakṣyebhiḥ
Dativeapikakṣyāya apikakṣyābhyām apikakṣyebhyaḥ
Ablativeapikakṣyāt apikakṣyābhyām apikakṣyebhyaḥ
Genitiveapikakṣyasya apikakṣyayoḥ apikakṣyāṇām
Locativeapikakṣye apikakṣyayoḥ apikakṣyeṣu

Compound apikakṣya -

Adverb -apikakṣyam -apikakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria