Declension table of ?apikakṣa

Deva

MasculineSingularDualPlural
Nominativeapikakṣaḥ apikakṣau apikakṣāḥ
Vocativeapikakṣa apikakṣau apikakṣāḥ
Accusativeapikakṣam apikakṣau apikakṣān
Instrumentalapikakṣeṇa apikakṣābhyām apikakṣaiḥ apikakṣebhiḥ
Dativeapikakṣāya apikakṣābhyām apikakṣebhyaḥ
Ablativeapikakṣāt apikakṣābhyām apikakṣebhyaḥ
Genitiveapikakṣasya apikakṣayoḥ apikakṣāṇām
Locativeapikakṣe apikakṣayoḥ apikakṣeṣu

Compound apikakṣa -

Adverb -apikakṣam -apikakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria