Declension table of ?apīvṛta

Deva

MasculineSingularDualPlural
Nominativeapīvṛtaḥ apīvṛtau apīvṛtāḥ
Vocativeapīvṛta apīvṛtau apīvṛtāḥ
Accusativeapīvṛtam apīvṛtau apīvṛtān
Instrumentalapīvṛtena apīvṛtābhyām apīvṛtaiḥ apīvṛtebhiḥ
Dativeapīvṛtāya apīvṛtābhyām apīvṛtebhyaḥ
Ablativeapīvṛtāt apīvṛtābhyām apīvṛtebhyaḥ
Genitiveapīvṛtasya apīvṛtayoḥ apīvṛtānām
Locativeapīvṛte apīvṛtayoḥ apīvṛteṣu

Compound apīvṛta -

Adverb -apīvṛtam -apīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria