Declension table of ?apīḍayatā

Deva

FeminineSingularDualPlural
Nominativeapīḍayatā apīḍayate apīḍayatāḥ
Vocativeapīḍayate apīḍayate apīḍayatāḥ
Accusativeapīḍayatām apīḍayate apīḍayatāḥ
Instrumentalapīḍayatayā apīḍayatābhyām apīḍayatābhiḥ
Dativeapīḍayatāyai apīḍayatābhyām apīḍayatābhyaḥ
Ablativeapīḍayatāyāḥ apīḍayatābhyām apīḍayatābhyaḥ
Genitiveapīḍayatāyāḥ apīḍayatayoḥ apīḍayatānām
Locativeapīḍayatāyām apīḍayatayoḥ apīḍayatāsu

Adverb -apīḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria