Declension table of ?apihita

Deva

NeuterSingularDualPlural
Nominativeapihitam apihite apihitāni
Vocativeapihita apihite apihitāni
Accusativeapihitam apihite apihitāni
Instrumentalapihitena apihitābhyām apihitaiḥ
Dativeapihitāya apihitābhyām apihitebhyaḥ
Ablativeapihitāt apihitābhyām apihitebhyaḥ
Genitiveapihitasya apihitayoḥ apihitānām
Locativeapihite apihitayoḥ apihiteṣu

Compound apihita -

Adverb -apihitam -apihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria