Declension table of ?apiguṇa

Deva

NeuterSingularDualPlural
Nominativeapiguṇam apiguṇe apiguṇāni
Vocativeapiguṇa apiguṇe apiguṇāni
Accusativeapiguṇam apiguṇe apiguṇāni
Instrumentalapiguṇena apiguṇābhyām apiguṇaiḥ
Dativeapiguṇāya apiguṇābhyām apiguṇebhyaḥ
Ablativeapiguṇāt apiguṇābhyām apiguṇebhyaḥ
Genitiveapiguṇasya apiguṇayoḥ apiguṇānām
Locativeapiguṇe apiguṇayoḥ apiguṇeṣu

Compound apiguṇa -

Adverb -apiguṇam -apiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria