Declension table of ?apigṛhya

Deva

NeuterSingularDualPlural
Nominativeapigṛhyam apigṛhye apigṛhyāṇi
Vocativeapigṛhya apigṛhye apigṛhyāṇi
Accusativeapigṛhyam apigṛhye apigṛhyāṇi
Instrumentalapigṛhyeṇa apigṛhyābhyām apigṛhyaiḥ
Dativeapigṛhyāya apigṛhyābhyām apigṛhyebhyaḥ
Ablativeapigṛhyāt apigṛhyābhyām apigṛhyebhyaḥ
Genitiveapigṛhyasya apigṛhyayoḥ apigṛhyāṇām
Locativeapigṛhye apigṛhyayoḥ apigṛhyeṣu

Compound apigṛhya -

Adverb -apigṛhyam -apigṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria