Declension table of ?apidhānavatā

Deva

FeminineSingularDualPlural
Nominativeapidhānavatā apidhānavate apidhānavatāḥ
Vocativeapidhānavate apidhānavate apidhānavatāḥ
Accusativeapidhānavatām apidhānavate apidhānavatāḥ
Instrumentalapidhānavatayā apidhānavatābhyām apidhānavatābhiḥ
Dativeapidhānavatāyai apidhānavatābhyām apidhānavatābhyaḥ
Ablativeapidhānavatāyāḥ apidhānavatābhyām apidhānavatābhyaḥ
Genitiveapidhānavatāyāḥ apidhānavatayoḥ apidhānavatānām
Locativeapidhānavatāyām apidhānavatayoḥ apidhānavatāsu

Adverb -apidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria