Declension table of ?apidhānavat

Deva

MasculineSingularDualPlural
Nominativeapidhānavān apidhānavantau apidhānavantaḥ
Vocativeapidhānavan apidhānavantau apidhānavantaḥ
Accusativeapidhānavantam apidhānavantau apidhānavataḥ
Instrumentalapidhānavatā apidhānavadbhyām apidhānavadbhiḥ
Dativeapidhānavate apidhānavadbhyām apidhānavadbhyaḥ
Ablativeapidhānavataḥ apidhānavadbhyām apidhānavadbhyaḥ
Genitiveapidhānavataḥ apidhānavatoḥ apidhānavatām
Locativeapidhānavati apidhānavatoḥ apidhānavatsu

Compound apidhānavat -

Adverb -apidhānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria