Declension table of ?apidhāna

Deva

NeuterSingularDualPlural
Nominativeapidhānam apidhāne apidhānāni
Vocativeapidhāna apidhāne apidhānāni
Accusativeapidhānam apidhāne apidhānāni
Instrumentalapidhānena apidhānābhyām apidhānaiḥ
Dativeapidhānāya apidhānābhyām apidhānebhyaḥ
Ablativeapidhānāt apidhānābhyām apidhānebhyaḥ
Genitiveapidhānasya apidhānayoḥ apidhānānām
Locativeapidhāne apidhānayoḥ apidhāneṣu

Compound apidhāna -

Adverb -apidhānam -apidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria