Declension table of ?apibhāgā

Deva

FeminineSingularDualPlural
Nominativeapibhāgā apibhāge apibhāgāḥ
Vocativeapibhāge apibhāge apibhāgāḥ
Accusativeapibhāgām apibhāge apibhāgāḥ
Instrumentalapibhāgayā apibhāgābhyām apibhāgābhiḥ
Dativeapibhāgāyai apibhāgābhyām apibhāgābhyaḥ
Ablativeapibhāgāyāḥ apibhāgābhyām apibhāgābhyaḥ
Genitiveapibhāgāyāḥ apibhāgayoḥ apibhāgānām
Locativeapibhāgāyām apibhāgayoḥ apibhāgāsu

Adverb -apibhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria