Declension table of ?apibhāga

Deva

NeuterSingularDualPlural
Nominativeapibhāgam apibhāge apibhāgāni
Vocativeapibhāga apibhāge apibhāgāni
Accusativeapibhāgam apibhāge apibhāgāni
Instrumentalapibhāgena apibhāgābhyām apibhāgaiḥ
Dativeapibhāgāya apibhāgābhyām apibhāgebhyaḥ
Ablativeapibhāgāt apibhāgābhyām apibhāgebhyaḥ
Genitiveapibhāgasya apibhāgayoḥ apibhāgānām
Locativeapibhāge apibhāgayoḥ apibhāgeṣu

Compound apibhāga -

Adverb -apibhāgam -apibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria