Declension table of ?apibaddha

Deva

NeuterSingularDualPlural
Nominativeapibaddham apibaddhe apibaddhāni
Vocativeapibaddha apibaddhe apibaddhāni
Accusativeapibaddham apibaddhe apibaddhāni
Instrumentalapibaddhena apibaddhābhyām apibaddhaiḥ
Dativeapibaddhāya apibaddhābhyām apibaddhebhyaḥ
Ablativeapibaddhāt apibaddhābhyām apibaddhebhyaḥ
Genitiveapibaddhasya apibaddhayoḥ apibaddhānām
Locativeapibaddhe apibaddhayoḥ apibaddheṣu

Compound apibaddha -

Adverb -apibaddham -apibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria