Declension table of ?apiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeapiṣṭhitā apiṣṭhite apiṣṭhitāḥ
Vocativeapiṣṭhite apiṣṭhite apiṣṭhitāḥ
Accusativeapiṣṭhitām apiṣṭhite apiṣṭhitāḥ
Instrumentalapiṣṭhitayā apiṣṭhitābhyām apiṣṭhitābhiḥ
Dativeapiṣṭhitāyai apiṣṭhitābhyām apiṣṭhitābhyaḥ
Ablativeapiṣṭhitāyāḥ apiṣṭhitābhyām apiṣṭhitābhyaḥ
Genitiveapiṣṭhitāyāḥ apiṣṭhitayoḥ apiṣṭhitānām
Locativeapiṣṭhitāyām apiṣṭhitayoḥ apiṣṭhitāsu

Adverb -apiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria