Declension table of ?apiṣṭhita

Deva

NeuterSingularDualPlural
Nominativeapiṣṭhitam apiṣṭhite apiṣṭhitāni
Vocativeapiṣṭhita apiṣṭhite apiṣṭhitāni
Accusativeapiṣṭhitam apiṣṭhite apiṣṭhitāni
Instrumentalapiṣṭhitena apiṣṭhitābhyām apiṣṭhitaiḥ
Dativeapiṣṭhitāya apiṣṭhitābhyām apiṣṭhitebhyaḥ
Ablativeapiṣṭhitāt apiṣṭhitābhyām apiṣṭhitebhyaḥ
Genitiveapiṣṭhitasya apiṣṭhitayoḥ apiṣṭhitānām
Locativeapiṣṭhite apiṣṭhitayoḥ apiṣṭhiteṣu

Compound apiṣṭhita -

Adverb -apiṣṭhitam -apiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria