Declension table of ?apiṇḍa

Deva

MasculineSingularDualPlural
Nominativeapiṇḍaḥ apiṇḍau apiṇḍāḥ
Vocativeapiṇḍa apiṇḍau apiṇḍāḥ
Accusativeapiṇḍam apiṇḍau apiṇḍān
Instrumentalapiṇḍena apiṇḍābhyām apiṇḍaiḥ apiṇḍebhiḥ
Dativeapiṇḍāya apiṇḍābhyām apiṇḍebhyaḥ
Ablativeapiṇḍāt apiṇḍābhyām apiṇḍebhyaḥ
Genitiveapiṇḍasya apiṇḍayoḥ apiṇḍānām
Locativeapiṇḍe apiṇḍayoḥ apiṇḍeṣu

Compound apiṇḍa -

Adverb -apiṇḍam -apiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria