Declension table of ?aphenā

Deva

FeminineSingularDualPlural
Nominativeaphenā aphene aphenāḥ
Vocativeaphene aphene aphenāḥ
Accusativeaphenām aphene aphenāḥ
Instrumentalaphenayā aphenābhyām aphenābhiḥ
Dativeaphenāyai aphenābhyām aphenābhyaḥ
Ablativeaphenāyāḥ aphenābhyām aphenābhyaḥ
Genitiveaphenāyāḥ aphenayoḥ aphenānām
Locativeaphenāyām aphenayoḥ aphenāsu

Adverb -aphenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria