Declension table of ?aphena

Deva

MasculineSingularDualPlural
Nominativeaphenaḥ aphenau aphenāḥ
Vocativeaphena aphenau aphenāḥ
Accusativeaphenam aphenau aphenān
Instrumentalaphenena aphenābhyām aphenaiḥ aphenebhiḥ
Dativeaphenāya aphenābhyām aphenebhyaḥ
Ablativeaphenāt aphenābhyām aphenebhyaḥ
Genitiveaphenasya aphenayoḥ aphenānām
Locativeaphene aphenayoḥ apheneṣu

Compound aphena -

Adverb -aphenam -aphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria