Declension table of ?aphalgu

Deva

NeuterSingularDualPlural
Nominativeaphalgu aphalgunī aphalgūni
Vocativeaphalgu aphalgunī aphalgūni
Accusativeaphalgu aphalgunī aphalgūni
Instrumentalaphalgunā aphalgubhyām aphalgubhiḥ
Dativeaphalgune aphalgubhyām aphalgubhyaḥ
Ablativeaphalgunaḥ aphalgubhyām aphalgubhyaḥ
Genitiveaphalgunaḥ aphalgunoḥ aphalgūnām
Locativeaphalguni aphalgunoḥ aphalguṣu

Compound aphalgu -

Adverb -aphalgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria