Declension table of ?aphalatva

Deva

NeuterSingularDualPlural
Nominativeaphalatvam aphalatve aphalatvāni
Vocativeaphalatva aphalatve aphalatvāni
Accusativeaphalatvam aphalatve aphalatvāni
Instrumentalaphalatvena aphalatvābhyām aphalatvaiḥ
Dativeaphalatvāya aphalatvābhyām aphalatvebhyaḥ
Ablativeaphalatvāt aphalatvābhyām aphalatvebhyaḥ
Genitiveaphalatvasya aphalatvayoḥ aphalatvānām
Locativeaphalatve aphalatvayoḥ aphalatveṣu

Compound aphalatva -

Adverb -aphalatvam -aphalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria