Declension table of ?aphalatā

Deva

FeminineSingularDualPlural
Nominativeaphalatā aphalate aphalatāḥ
Vocativeaphalate aphalate aphalatāḥ
Accusativeaphalatām aphalate aphalatāḥ
Instrumentalaphalatayā aphalatābhyām aphalatābhiḥ
Dativeaphalatāyai aphalatābhyām aphalatābhyaḥ
Ablativeaphalatāyāḥ aphalatābhyām aphalatābhyaḥ
Genitiveaphalatāyāḥ aphalatayoḥ aphalatānām
Locativeaphalatāyām aphalatayoḥ aphalatāsu

Adverb -aphalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria