Declension table of ?aphalakāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeaphalakāṅkṣiṇī aphalakāṅkṣiṇyau aphalakāṅkṣiṇyaḥ
Vocativeaphalakāṅkṣiṇi aphalakāṅkṣiṇyau aphalakāṅkṣiṇyaḥ
Accusativeaphalakāṅkṣiṇīm aphalakāṅkṣiṇyau aphalakāṅkṣiṇīḥ
Instrumentalaphalakāṅkṣiṇyā aphalakāṅkṣiṇībhyām aphalakāṅkṣiṇībhiḥ
Dativeaphalakāṅkṣiṇyai aphalakāṅkṣiṇībhyām aphalakāṅkṣiṇībhyaḥ
Ablativeaphalakāṅkṣiṇyāḥ aphalakāṅkṣiṇībhyām aphalakāṅkṣiṇībhyaḥ
Genitiveaphalakāṅkṣiṇyāḥ aphalakāṅkṣiṇyoḥ aphalakāṅkṣiṇīnām
Locativeaphalakāṅkṣiṇyām aphalakāṅkṣiṇyoḥ aphalakāṅkṣiṇīṣu

Compound aphalakāṅkṣiṇi - aphalakāṅkṣiṇī -

Adverb -aphalakāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria