Declension table of aphala

Deva

NeuterSingularDualPlural
Nominativeaphalam aphale aphalāni
Vocativeaphala aphale aphalāni
Accusativeaphalam aphale aphalāni
Instrumentalaphalena aphalābhyām aphalaiḥ
Dativeaphalāya aphalābhyām aphalebhyaḥ
Ablativeaphalāt aphalābhyām aphalebhyaḥ
Genitiveaphalasya aphalayoḥ aphalānām
Locativeaphale aphalayoḥ aphaleṣu

Compound aphala -

Adverb -aphalam -aphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria