Declension table of aphala

Deva

MasculineSingularDualPlural
Nominativeaphalaḥ aphalau aphalāḥ
Vocativeaphala aphalau aphalāḥ
Accusativeaphalam aphalau aphalān
Instrumentalaphalena aphalābhyām aphalaiḥ aphalebhiḥ
Dativeaphalāya aphalābhyām aphalebhyaḥ
Ablativeaphalāt aphalābhyām aphalebhyaḥ
Genitiveaphalasya aphalayoḥ aphalānām
Locativeaphale aphalayoḥ aphaleṣu

Compound aphala -

Adverb -aphalam -aphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria