Declension table of ?apeśala

Deva

NeuterSingularDualPlural
Nominativeapeśalam apeśale apeśalāni
Vocativeapeśala apeśale apeśalāni
Accusativeapeśalam apeśale apeśalāni
Instrumentalapeśalena apeśalābhyām apeśalaiḥ
Dativeapeśalāya apeśalābhyām apeśalebhyaḥ
Ablativeapeśalāt apeśalābhyām apeśalebhyaḥ
Genitiveapeśalasya apeśalayoḥ apeśalānām
Locativeapeśale apeśalayoḥ apeśaleṣu

Compound apeśala -

Adverb -apeśalam -apeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria