Declension table of ?apetabhī

Deva

MasculineSingularDualPlural
Nominativeapetabhīḥ apetabhyā apetabhyaḥ
Vocativeapetabhīḥ apetabhi apetabhyā apetabhyaḥ
Accusativeapetabhyam apetabhyā apetabhyaḥ
Instrumentalapetabhyā apetabhībhyām apetabhībhiḥ
Dativeapetabhye apetabhībhyām apetabhībhyaḥ
Ablativeapetabhyaḥ apetabhībhyām apetabhībhyaḥ
Genitiveapetabhyaḥ apetabhyoḥ apetabhīnām
Locativeapetabhyi apetabhyām apetabhyoḥ apetabhīṣu

Compound apetabhi - apetabhī -

Adverb -apetabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria