Declension table of apeta

Deva

NeuterSingularDualPlural
Nominativeapetam apete apetāni
Vocativeapeta apete apetāni
Accusativeapetam apete apetāni
Instrumentalapetena apetābhyām apetaiḥ
Dativeapetāya apetābhyām apetebhyaḥ
Ablativeapetāt apetābhyām apetebhyaḥ
Genitiveapetasya apetayoḥ apetānām
Locativeapete apetayoḥ apeteṣu

Compound apeta -

Adverb -apetam -apetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria