Declension table of ?apendra

Deva

NeuterSingularDualPlural
Nominativeapendram apendre apendrāṇi
Vocativeapendra apendre apendrāṇi
Accusativeapendram apendre apendrāṇi
Instrumentalapendreṇa apendrābhyām apendraiḥ
Dativeapendrāya apendrābhyām apendrebhyaḥ
Ablativeapendrāt apendrābhyām apendrebhyaḥ
Genitiveapendrasya apendrayoḥ apendrāṇām
Locativeapendre apendrayoḥ apendreṣu

Compound apendra -

Adverb -apendram -apendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria