Declension table of ?apekṣitā

Deva

FeminineSingularDualPlural
Nominativeapekṣitā apekṣite apekṣitāḥ
Vocativeapekṣite apekṣite apekṣitāḥ
Accusativeapekṣitām apekṣite apekṣitāḥ
Instrumentalapekṣitayā apekṣitābhyām apekṣitābhiḥ
Dativeapekṣitāyai apekṣitābhyām apekṣitābhyaḥ
Ablativeapekṣitāyāḥ apekṣitābhyām apekṣitābhyaḥ
Genitiveapekṣitāyāḥ apekṣitayoḥ apekṣitānām
Locativeapekṣitāyām apekṣitayoḥ apekṣitāsu

Adverb -apekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria