Declension table of ?apekṣiṇī

Deva

FeminineSingularDualPlural
Nominativeapekṣiṇī apekṣiṇyau apekṣiṇyaḥ
Vocativeapekṣiṇi apekṣiṇyau apekṣiṇyaḥ
Accusativeapekṣiṇīm apekṣiṇyau apekṣiṇīḥ
Instrumentalapekṣiṇyā apekṣiṇībhyām apekṣiṇībhiḥ
Dativeapekṣiṇyai apekṣiṇībhyām apekṣiṇībhyaḥ
Ablativeapekṣiṇyāḥ apekṣiṇībhyām apekṣiṇībhyaḥ
Genitiveapekṣiṇyāḥ apekṣiṇyoḥ apekṣiṇīnām
Locativeapekṣiṇyām apekṣiṇyoḥ apekṣiṇīṣu

Compound apekṣiṇi - apekṣiṇī -

Adverb -apekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria