Declension table of ?apekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeapekṣaṇīyam apekṣaṇīye apekṣaṇīyāni
Vocativeapekṣaṇīya apekṣaṇīye apekṣaṇīyāni
Accusativeapekṣaṇīyam apekṣaṇīye apekṣaṇīyāni
Instrumentalapekṣaṇīyena apekṣaṇīyābhyām apekṣaṇīyaiḥ
Dativeapekṣaṇīyāya apekṣaṇīyābhyām apekṣaṇīyebhyaḥ
Ablativeapekṣaṇīyāt apekṣaṇīyābhyām apekṣaṇīyebhyaḥ
Genitiveapekṣaṇīyasya apekṣaṇīyayoḥ apekṣaṇīyānām
Locativeapekṣaṇīye apekṣaṇīyayoḥ apekṣaṇīyeṣu

Compound apekṣaṇīya -

Adverb -apekṣaṇīyam -apekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria