Declension table of ?apekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeapekṣaṇīyaḥ apekṣaṇīyau apekṣaṇīyāḥ
Vocativeapekṣaṇīya apekṣaṇīyau apekṣaṇīyāḥ
Accusativeapekṣaṇīyam apekṣaṇīyau apekṣaṇīyān
Instrumentalapekṣaṇīyena apekṣaṇīyābhyām apekṣaṇīyaiḥ apekṣaṇīyebhiḥ
Dativeapekṣaṇīyāya apekṣaṇīyābhyām apekṣaṇīyebhyaḥ
Ablativeapekṣaṇīyāt apekṣaṇīyābhyām apekṣaṇīyebhyaḥ
Genitiveapekṣaṇīyasya apekṣaṇīyayoḥ apekṣaṇīyānām
Locativeapekṣaṇīye apekṣaṇīyayoḥ apekṣaṇīyeṣu

Compound apekṣaṇīya -

Adverb -apekṣaṇīyam -apekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria