Declension table of ?apekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeapekṣaṇaḥ apekṣaṇau apekṣaṇāḥ
Vocativeapekṣaṇa apekṣaṇau apekṣaṇāḥ
Accusativeapekṣaṇam apekṣaṇau apekṣaṇān
Instrumentalapekṣaṇena apekṣaṇābhyām apekṣaṇaiḥ apekṣaṇebhiḥ
Dativeapekṣaṇāya apekṣaṇābhyām apekṣaṇebhyaḥ
Ablativeapekṣaṇāt apekṣaṇābhyām apekṣaṇebhyaḥ
Genitiveapekṣaṇasya apekṣaṇayoḥ apekṣaṇānām
Locativeapekṣaṇe apekṣaṇayoḥ apekṣaṇeṣu

Compound apekṣaṇa -

Adverb -apekṣaṇam -apekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria