Declension table of ?apehivātā

Deva

FeminineSingularDualPlural
Nominativeapehivātā apehivāte apehivātāḥ
Vocativeapehivāte apehivāte apehivātāḥ
Accusativeapehivātām apehivāte apehivātāḥ
Instrumentalapehivātayā apehivātābhyām apehivātābhiḥ
Dativeapehivātāyai apehivātābhyām apehivātābhyaḥ
Ablativeapehivātāyāḥ apehivātābhyām apehivātābhyaḥ
Genitiveapehivātāyāḥ apehivātayoḥ apehivātānām
Locativeapehivātāyām apehivātayoḥ apehivātāsu

Adverb -apehivātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria