Declension table of ?apehivāṇijā

Deva

FeminineSingularDualPlural
Nominativeapehivāṇijā apehivāṇije apehivāṇijāḥ
Vocativeapehivāṇije apehivāṇije apehivāṇijāḥ
Accusativeapehivāṇijām apehivāṇije apehivāṇijāḥ
Instrumentalapehivāṇijayā apehivāṇijābhyām apehivāṇijābhiḥ
Dativeapehivāṇijāyai apehivāṇijābhyām apehivāṇijābhyaḥ
Ablativeapehivāṇijāyāḥ apehivāṇijābhyām apehivāṇijābhyaḥ
Genitiveapehivāṇijāyāḥ apehivāṇijayoḥ apehivāṇijānām
Locativeapehivāṇijāyām apehivāṇijayoḥ apehivāṇijāsu

Adverb -apehivāṇijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria