Declension table of ?apañcayajñā

Deva

FeminineSingularDualPlural
Nominativeapañcayajñā apañcayajñe apañcayajñāḥ
Vocativeapañcayajñe apañcayajñe apañcayajñāḥ
Accusativeapañcayajñām apañcayajñe apañcayajñāḥ
Instrumentalapañcayajñayā apañcayajñābhyām apañcayajñābhiḥ
Dativeapañcayajñāyai apañcayajñābhyām apañcayajñābhyaḥ
Ablativeapañcayajñāyāḥ apañcayajñābhyām apañcayajñābhyaḥ
Genitiveapañcayajñāyāḥ apañcayajñayoḥ apañcayajñānām
Locativeapañcayajñāyām apañcayajñayoḥ apañcayajñāsu

Adverb -apañcayajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria