Declension table of ?apaśvāsa

Deva

MasculineSingularDualPlural
Nominativeapaśvāsaḥ apaśvāsau apaśvāsāḥ
Vocativeapaśvāsa apaśvāsau apaśvāsāḥ
Accusativeapaśvāsam apaśvāsau apaśvāsān
Instrumentalapaśvāsena apaśvāsābhyām apaśvāsaiḥ apaśvāsebhiḥ
Dativeapaśvāsāya apaśvāsābhyām apaśvāsebhyaḥ
Ablativeapaśvāsāt apaśvāsābhyām apaśvāsebhyaḥ
Genitiveapaśvāsasya apaśvāsayoḥ apaśvāsānām
Locativeapaśvāse apaśvāsayoḥ apaśvāseṣu

Compound apaśvāsa -

Adverb -apaśvāsam -apaśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria